B 374-3 Pretamañjarī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 374/3
Title: Pretamañjarī
Dimensions: 28.3 x 13.8 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1257
Remarks:
Reel No. B 374-3 Inventory No. 55681
Title Pretamañjarī
Author Rāmopādhyāya
Subject Karmakāṇḍa
Language Sanskrit
Reference Pretapañjarī? SSP. p. 93b, no. 3504
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 28.3 x 13.8 cm
Folios 16
Lines per Folio 12
Foliation figures on the verso, in the upper left-hand margin under the abbreviation pre.kri. or pre.maṃ.and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 1/1257
Manuscript Features
Folios available are up to 14 and re written two pages.
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ ||
satyadharatanūjena rāmopādhyāyasūriṇā ||
natvā bighneśvaraṃ devaṃ kriyate cāṃtyapaddhatiḥ | 1 |
āsannamaraṇaṃ pitrādikaṃ putrādis tīrthādau nītvā dānaṃ kārayet || || atha tilapātradānaṃ || yathāśakti kāṃśyapātre tilān kṣiptvā hiraṇyaṃ ca deyadravyabrāhmaṇau sampūjya || om adyetyādi mama janmaprabhṛtimaraṇāntakṛta nānāvidhapāpanāśārthaṃ sahiraṇyatilapātraṃ viṣṇudaivataṃ amukagotrāyāmuka śarmaṇe brāhmaṇāya tubham ahaṃ sampradade || (fol. 1v1–4)
«End: »
aputrāyā mṛtāyā tu patiḥ kuryāt sapīṃḍanaṃ |
svasrādibhiḥ sahaivāvāsyāḥ sapiṃḍīkaraṇaṃ bhavet |
putrikā putrakarttṛ sapiṃḍane manuḥ |
mātuḥ prathamataḥ piṃḍaṃ nirvapet putrikāsutaḥ |
dvitīyaṃ tu pitus tasyās tṛtīyaṃ tatpituḥ pituḥ |
patiputrarahitāyā stiyāḥ sapiṃḍanam eva (fol. 14v6–9)
«Sub-colophon: »
iti rajasvalāsūtikāgarbhiṇīmara[ṇa]vidhiḥ || || (fol. 72v2)
Microfilm Details
Reel No. B 374/3
Date of Filming 01-12-1972
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 11-08-2009
Bibliography