B 374-3 Pretamañjarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 374/3
Title: Pretamañjarī
Dimensions: 28.3 x 13.8 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1257
Remarks:


Reel No. B 374-3 Inventory No. 55681

Title Pretamañjarī

Author Rāmopādhyāya

Subject Karmakāṇḍa

Language Sanskrit

Reference Pretapañjarī? SSP. p. 93b, no. 3504

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.3 x 13.8 cm

Folios 16

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pre.kri. or pre.maṃ.and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 1/1257

Manuscript Features

Folios available are up to 14 and re written two pages.

Excerpts

«Beginning: »

śrīgaṇeśāya namaḥ ||

satyadharatanūjena rāmopādhyāyasūriṇā ||

natvā bighneśvaraṃ devaṃ kriyate cāṃtyapaddhatiḥ | 1 |

āsannamaraṇaṃ pitrādikaṃ putrādis tīrthādau nītvā dānaṃ kārayet || || atha tilapātradānaṃ || yathāśakti kāṃśyapātre tilān kṣiptvā hiraṇyaṃ ca deyadravyabrāhmaṇau sampūjya || om adyetyādi mama janmaprabhṛtimaraṇāntakṛta nānāvidhapāpanāśārthaṃ sahiraṇyatilapātraṃ viṣṇudaivataṃ amukagotrāyāmuka śarmaṇe brāhmaṇāya tubham ahaṃ sampradade || (fol. 1v1–4)

«End: »

aputrāyā mṛtāyā tu patiḥ kuryāt sapīṃḍanaṃ |

svasrādibhiḥ sahaivāvāsyāḥ sapiṃḍīkaraṇaṃ bhavet |

putrikā putrakarttṛ sapiṃḍane manuḥ |

mātuḥ prathamataḥ piṃḍaṃ nirvapet putrikāsutaḥ |

dvitīyaṃ tu pitus tasyās tṛtīyaṃ tatpituḥ pituḥ |

patiputrarahitāyā stiyāḥ sapiṃḍanam eva (fol. 14v6–9)

«Sub-colophon: »

iti rajasvalāsūtikāgarbhiṇīmara[ṇa]vidhiḥ || || (fol. 72v2)

Microfilm Details

Reel No. B 374/3

Date of Filming 01-12-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 11-08-2009

Bibliography